Śūnyatāsaptatiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शून्यतासप्ततिः

śūnyatāsaptatiḥ

svopajñavṛttyā samanvitā



utpādasthitibhaṅgāstināstihīnasamottamam|

laukikavyavahārāttu buddhenoktaṃ na tattvataḥ||1||



ātmā kaścinna cānātmā hyātmānātmetaraśca na|

vācyaḥ sarvaḥ svabhāvena śūnyo nirvāṇasadṛśaḥ||2||



hetupratyayasāmagrayāṃ sarvasyāṃ vā pṛthak pṛthak|

sarvabhāvasvabhāvo na tasmācchūnyaṃ hi vidyate||3||



bhāvo notpadyate bhāvān nābhāvo'vidyamānataḥ|

sadasanna virodhānna sthitibhaṅgau hyajātitaḥ||4||



na jāyate yadā jātaṃ nājātamapi jāyate|

jātājātācca naivaṃ hi jāyamāno'pi jāyate||5||



phale syāt phalavān hetuḥ nāstitve'hetunā samaḥ|

sadasattve virodhitvaṃ traikālye nopapadyate||6||



naikatve'nekavṛttirna no'nekatve hi naikatā|

tatpratītyasamutpannabhāvāste hyanimittakāḥ||7||



dvādaśāṅgo hyanutpādaḥ samutpādaḥ pratītyajaḥ|

ekacitte na tad yuktaṃ bahuṣvapi na yujyate||8||



ātmā nāsti na cānātmā nityānitye duḥkhaṃ sukham|

śucirnāśucirapyasti viparyāsā na santyataḥ||9||



tadabhāve na cāvidyā viparyāsacatuṣkajā|

tadabhāvānna saṃskārāḥ syuḥ śeṣā api tādṛśāḥ||10||



saṃskāre'satyavidyā na naiva sa tadabhāvataḥ|

parasparaṃ hetubhūte svabhāvena na sidhyataḥ||11||



svayaṃ svabhāvato'siddhaṃ paraṃstajjanayet katham|

ato'siddhaparaistairna janyeran pratyayaiḥ pare||12||



pitā putro na putro'pi pitā'nyonyaṃ na tau vinā|

tathā na yugapattau hi dvādaśāṅgaṃ tathaiva ca||13||



pratītya viṣayān svapne na syād duḥkhaṃ sukhaṃ yathā|

viṣayo na tathaivāpi taṃ pratītya pratītyajaḥ||14||



svabhāvāddhi na bhāvāśceduttamādhamamadhyamāḥ|

nānātve'sati hetubhyo'bhinirvṛttirna sidhyati||15||



bhāvāḥ svabhāvataḥ siddhā no'pratītya pratītya sat|

niḥsvabhāvāḥ kuto bhāvāḥ svabhāvo'pi nasthāpyate||16||



svabhāvaparabhāvau vā bhaṅgo'bhāve'pi vā kutaḥ|

svabhāvaparabhāvau cābhāvaste'to viparyayāḥ||17||



śūnyatve sati notpādo nirodho'pi na vidyate|

svabhāvaśūnyatāyāṃ hi kutaḥ syādudayavyayau||18||



abhāve'sati bhāvo na bhāvābhāvau na caikadā|

ṛte bhāvaṃ na cābhāvo bhāvo'bhāvaḥ sadā bhavet||19||



na svato nāpi parato'bhāvo bhāvaṃ vinā na hi|

ata eva na bhāvo'styabhāvo na tadabhāvataḥ||20||



sati bhāve śāśvatatvaṃ vyucchedastadabhāvataḥ|

ubhayaṃ hi sato bhāvād bhāvo'to nābhyupeyate||21||



santānāttanna santānaṃ bhāvo nirvartya naśyati|

sidhyatīdaṃ na santānocchedadoṣaśca pūrvavat||22||



dṛṣṭvā nirvṛttimārgoktiḥ śūnyatvānnodayavyayau|

ado'nyonyavirodhāddhi viruddhānaṃ ca darśanāt||23||



yadyutpādanirodhau na nirvāṇaṃ kinnirodhataḥ|

na nirvāṇamanutpādānirodhau yau svabhāvataḥ?||24||



nirodho yadi nirvāṇaṃ hyucchedaḥ śāśvato'nyathā|

tasmād bhāvo na cābhāvo'pyanutpādānirodhatā||25||



kācitsthitirhi nirvāṇamabhāvo'pi ca tad bhavet|

abhāve'pi hi tannaivābhāvābhāve'pi tacca na||26||



na svato lakṣaṇaṃ lakṣyāllakṣyaṃ sidhyati lakṣaṇāt|

nāpyanyonyamasiddhasyāsiddho naiva hi sādhakaḥ||27||



etena kāraṇaṃ kāryaṃ vedanāvedakādayaḥ|

dṛśya-draṣṭrādikāḥ sarve ke'pi coktā aśeṣataḥ||28||



asthiteśca mithaḥ siddheḥ svato'siddheśca samplavāt|

bhāvābhāvācca traikālyamasanmātraṃ vikalpanā||29||



utpādasthitibhaṅgā na trayaṃ saṃskṛtalakṣaṇam|

tasmānna vidyate kiñcitsaṃskṛtaṃ nāpyasaṃskṛtam||30||



bhagno na bhajyate'bhagno'pyasthitasya na ca sthitiḥ|

sthitasyāpi sthitirnāsan saṃścāpyutpadyate na hi||31||



na sannāsanna sadasannaiko nāneka ityapi|

saṃskṛto'saṃskṛtaḥ sarve koṭiṣvāsveva te gatāḥ||32||



asti karmasvakatvaṃ hi karma-karmaphalaṃ tathā|

karmaṇo'vipraṇāśaśca dideśa bhagavān guruḥ||33||



aniruddhamanutpannaṃ karmoktaṃ niḥsvabhāvakam|

ātmagrahāddhi tajjātaṃ janako'pi vikalpataḥ||34||



yadi svabhāvataḥ karma tajjaḥ kāyo'pi śāśvataḥ|

vipākaduḥkhavanna syāt, syādātmaivāpi karma ca||35||



karma pratyayajaṃ kiñcināstyapratyayajaṃ na ca|

māyāvatsarvasaṃskārāḥ gandhabhukpurmarīcivat||36||



kleśakāraṇakaṃ karma saṃskārāḥ kleśakarmataḥ|

karmahetuśca kāyo'pi trayaṃ śūnyaṃ svabhāvataḥ||37||



karmaṇyasati kartā na dvayābhāve na tatphalam|

tadabhāve na bhoktā syādasattvācca viviktatā||38||



yo'paśyatkarmaśūnyatvaṃ samyagjñānena kama na|

karmaṇyasati karmabhyaḥ samutpannā na santi vai||39||



nirmimīte yathā ṛddhyā bhagavāṃśca tathāgataḥ|

tena nirmitakenāpi hyanyo nirmīyate punaḥ||40||



buddhanirmitakaḥ śūnyaḥ kā tannirmitake kathā|

yatkiñcitkalpanāmātrasattvaṃ taccobhayostathā||41||



kartā nirmitakeneva karma nirmitasadṛśam|

śūnyaṃ svabhāvato yatsat kalpanāmātrameva tat||42||



karmakartā na nirvāṇaṃ yadi karma svabhāvataḥ|

iṣṭāniṣṭaphalaṃ na syāttadbhāvo yadi nāsti vai||43||



saccāpyasti hyasaccāpi sadasaccāpi vidyate|

sugamā na hi buddhānāmābhiprāyikadeśanā||44||



rūpaṃ ced bhūtato jātaṃ tadrūpaṃ syādatattvataḥ|

svabhāvānna hi tannāpi paratastadabhāvataḥ||45||



ekasminna catuḥsattvaṃ sannaikaṃ hi caturṣvapi|

asaccaturmahābhūtāpekṣaṃ rūpaṃ kva sidhyati||46||



liṅgāditi na talliṅgamatyantāgrahaṇānnanu|

hetupratyayajaṃ sattve na liṅgaṃ neti yujyate||47||



rūpasya grahaṇaṃ cet syātsvasvabhāvagraho bhavet|

asannimittayā buddhyā hyasadrūpagrahaḥ katham||48||



buddhyā kṣaṇikayā rūpaṃ nāpyate kṣaṇikaṃ yadā|

tadā'nāgatarūpaṃ cātītaṃ kimiva gṛhyate||49||



kadāpi varṇasaṃsthāne yadā naiva pṛthak pṛthak|

naikagraho hi bhinnānāṃ hyubhe rūpaṃ prasidhyataḥ||50||



na rūpe nāpi madhye hi cakṣurbuddhirna cakṣuṣoḥ|

cakṣuḥ pratītya rūpaṃ ca viparyāso vikalpanā||51||



cakṣuḥ paśyati nātmānaṃ rūpaṃ paśyennu tatkatham|

cakṣurnirātmakaṃ rūpaṃ śeṣāṇyāyatanānyapi||52||



cakṣuḥ svabhāvataḥ śūnyaṃ śūnyañca parabhāvataḥ|

śūnyaṃ tathaiva rūpañca śeṣāṇyāyatanānyapi||53||



saṃsparśena sahaikaṃ syāttadānyeṣāṃ hi śūnyatā|

śūnyaṃ nāpekṣate'śūnyaṃ hyaśūnyaṃ cāpi śūnyatām||54||



nāsti svabhāvasaṃyogaḥ trikamasthitamapyasat|

tatsvabhāvātmasaṃsparśo nāstyato vedanāpi sat||55||



antarāyatanaṃ prāpya vijñānaṃ bāhyameva vā|

jāyate'to na vijñānaṃ śūnyaṃ māyāmarīcivat||56||



vijñeyāpekṣayotpādādvijñānaṃ nāsti sad dhruvam|

jñātuścāvidyamānatvamasattvājjñānajñeyayoḥ ||57||



kaścinnityo hyanityo vā'nityaṃ sarvaṃ ca nāsti vā|

bhāve nityaṃ hyanityaṃ vā kathaṅkāraṃ tathā bhavet||58||



rāgo dveṣaśca moho hi ceṣṭāniṣṭaviparyayaiḥ|

pratyayajā hyato rāgo dveṣo mohaśca na svataḥ||59||



yasmin rāgo bhavettasmin dveṣamohau yatastataḥ|

vikalpato hi jāyante no vikalpo'pi tattvataḥ||60||



ye vikalpyā na te santi kalpyābhāve kva kalpanam|

pratyayairjanitattvāddhi śūnye kalpyakakalpane||61||



caturviparyayai rjātā nāvidyā tattvadarśanāt|

tadabhāve na saṃskārāḥ syuḥ śeṣā api tādṛśāḥ||62||



yadyatpratītya yajjātaṃ tadabhāve na tattataḥ|

bhāvābhāvāśca saṃskārāsaṃskārāḥ śāntanirvṛtāḥ||63||



hetupratyayajā bhāvāḥ kalpyante ye ca tatvataḥ|

proktā śāstrā hyavidyā sā dvādaśāṅgaṃ tato bhavet||64||



bhāvaśūnyatvasajjñānānnāvidyā tattvadarśanāt|

so hyavidyānirodho'to dvādaśāṅgaṃ nirudhyate||65||



māyāmarīcigandharvapurabudbudaphenavat|

saṃskārāḥ svapnasaṃkāśā vidyante'lātacakravat||66||



bhāvaḥ svabhāvataḥ kaścinnātrābhāvo'pi vidyate|

hetupratyayato jāto bhāvo'bhāvaśca śūnyakaḥ||67||



sarvabhāvasvabhāvānāṃ śūnyatvādupadiṣṭavān|

sarve pratītyajā bhāvā ityatulyastathāgataḥ||68||



tanmātraḥ paramārtho hi bhagavān buddha uktavān|

lokavartanamāśritya sarvaṃ nānā yathārthataḥ||69||



lokabhāsanabhaṅgo na dharmaḥ kaścinna tattvataḥ|

bhīto'jño'kalpanirhāre saugate vacane tvataḥ||70||



idampratītya cāstīdaṃ na rodho lokapaddhateḥ|

pratītyajaḥ sa niḥsattvaḥ santyete niścayaḥ katham||71||



tattvānvīkṣārataḥ śrāddha ukte kutrāpi na sthitaḥ|

prāpya yuktyā nayaṃ śāntaḥ bhāvābhāvaprahāṇataḥ||72||



idampratyayatājñānāt dṛṣṭijālavinirgataḥ|

aspṛṣṭaṃ yāti nirvāṇaṃ rāgapratighamohahaḥ||73||



śūnyatāsaptatervṛttiḥ

ācāryanāgārjunapādakṛtā samāptā||